Bhagavad Gita Chapter 18 - Moksha Sanyaas Yoga

The eighteenth chapter of the Bhagavad Gita is Moksha Sanyas Yoga. Arjuna requests the Lord to explain the difference between the two types of renunciations - sanyaas(renunciation of actions) and tyaag(renunciation of desires). Krishna explains that a sanyaasi is one who abandons family and society in order to practise spiritual discipline whereas a tyaagi is one who performs their duties without attachment to the rewards of their actions and dedicating them to the God. Krishna recommends the second kind of renunciation - tyaag. Krishna then gives a detailed analysis of the effects of the three modes of material nature. He declares that the highest path of spirituality is pure, unconditional loving service unto the Supreme Divine Personality, Krishna. If we always remember Him, keep chanting His name and dedicate all our actions unto Him, take refuge in Him and make Him our Supreme goal, then by His grace, we will surely overcome all obstacles and difficulties and be freed from this cycle of birth and death.

Verses

  1. arjuna uvaca samnyasasya mahabaho
  2. sribhagavanuvaca kamyanam karmanam nyasam
  3. tyajyam dosavadityeke karma prahurmanisinah
  4. niscayam srnu me tatra
  5. yajnadanatapahkarma na tyajyam karyameva
  6. etanyapi tu karmani sangam
  7. niyatasya tu samnyasah karmano
  8. duhkhamityeva yatkarma kayaklesabhayattyajet sa
  9. karyamityeva yatkarma niyatam kriyatearjuna
  10. na dvestyakusalam karma kusale
  11. na hi dehabhrta sakyam
  12. anistamistam misram ca trividham
  13. pancaitani mahabaho karanani nibodha
  14. adhisthanam tatha karta karanam
  15. sariravanmanobhiryatkarma prarabhate narah nyayyam
  16. tatraivam sati kartaramatmanam kevalam
  17. yasya nahamkrto bhavo buddhiryasya
  18. jnanam jneyam parijnata trividha
  19. jnanam karma ca kartaca
  20. sarvabhutesu yenaikam bhavamavyayamiksate avibhaktam
  21. prthaktvena tu yajjnanam nanabhavanprthagvidhan
  22. yattu krtsnavadekasminkarye saktamahaitukam atattvarthavadalpam
  23. niyatam sangarahitamaragadvesatah krtam aphalaprepsuna
  24. yattu kamepsuna karma sahamkarena
  25. anubandham ksayam himsamanapeksya ca
  26. muktasangoanahamvadi dhrtyutsahasamanvitah siddhyasiddhyornirvikarah karta
  27. ragi karmaphalaprepsurlubdho himsatmakoasucih harsasokanvitah
  28. ayuktah prakrtah stabdhah satho
  29. buddherbhedam dhrtescaiva gunatastrividham srnu
  30. pravrttim ca nivrttim ca
  31. yaya dharmamadharmam ca karyam
  32. adharmam dharmamiti ya manyate
  33. dhrtya yaya dharayate manahpranendriyakriyah
  34. yaya tu dharmakamarthandhrtya dharayatearjuna
  35. yaya svapnam bhayam sokam
  36. sukham tvidanim trividham srnu
  37. yattadagre visamiva parinameamrtopamam tatsukham
  38. visayendriyasamyogadyattadagreamrtopamam pariname visamiva tatsukham
  39. yadagre canubandhe ca sukham
  40. na tadasti prthivyam va
  41. brahmanaksatriyavisam sudranam ca parantapa
  42. samo damastapah saucam ksantirarjavameva
  43. sauryam tejo dhrtirdaksyam yuddhe
  44. krsigauraksyavanijyam vaisyakarma svabhavajam paricaryatmakam
  45. sve sve karmanyabhiratah samsiddhim
  46. yatah pravrttirbhutanam yena sarvamidam
  47. sreyansvadharmo vigunah paradharmatsvanusthitat svabhavaniyatam
  48. sahajam karma kaunteya sadosamapi
  49. asaktabuddhih sarvatra jitatma vigatasprhah
  50. siddhim prapto yatha brahma
  51. buddhya visuddhaya yukto dhrtyatmanam
  52. viviktasevi laghvasi yatavakkayamanasah dhyanayogaparo
  53. ahamkaram balam darpam kamam
  54. brahmabhutah prasannatma na socati
  55. bhaktya mamabhijanati yavanyascasmi tattvatah
  56. sarvakarmanyapi sada kurvano madvyapasrayah
  57. cetasa sarvakarmani mayi samnyasya
  58. maccittah sarvadurgani matprasadattarisyasi atha
  59. yadahamkaramasritya na yotsya iti
  60. svabhavajena kaunteya nibaddhah svena
  61. isvarah sarvabhutanam hrddesearjuna tisthati
  62. tameva saranam gaccha sarvabhavena
  63. iti te jnanamakhyatam guhyadguhyataram
  64. sarvaguhyatamam bhuyah srnu me
  65. manmana bhava madbhakto madyaji
  66. sarvadharmanparityajya mamekam saranam vraja
  67. idam te natapaskaya nabhaktaya
  68. ya idam paramam guhyam
  69. na ca tasmanmanusyesu kascinme
  70. adhyesyate ca ya imam
  71. sraddhavananasuyasca srnuyadapi yo narah
  72. kaccidetacchrutam partha tvayaikagrena cetasa
  73. arjuna uvaca nasto mohah
  74. sanjaya uvaca ityaham vasudevasya
  75. vyasaprasadacchrutavanetadguhyamaham param yogam yogesvaratkrsnatsaksatkathayatah
  76. rajansamsmrtya samsmrtya samvadamimamadbhutam kesavarjunayoh
  77. tacca samsmrtya samsmrtya rupamatyadbhutam
  78. yatra yogesvarah krsno yatra
  79. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam