Bhagavad Gita Chapter 18 - Moksha Sanyaas Yoga
The eighteenth chapter of the Bhagavad Gita is Moksha Sanyas Yoga. Arjuna requests the Lord to explain the difference between the two types of renunciations - sanyaas(renunciation of actions) and tyaag(renunciation of desires). Krishna explains that a sanyaasi is one who abandons family and society in order to practise spiritual discipline whereas a tyaagi is one who performs their duties without attachment to the rewards of their actions and dedicating them to the God. Krishna recommends the second kind of renunciation - tyaag. Krishna then gives a detailed analysis of the effects of the three modes of material nature. He declares that the highest path of spirituality is pure, unconditional loving service unto the Supreme Divine Personality, Krishna. If we always remember Him, keep chanting His name and dedicate all our actions unto Him, take refuge in Him and make Him our Supreme goal, then by His grace, we will surely overcome all obstacles and difficulties and be freed from this cycle of birth and death.
Verses
- arjuna uvaca samnyasasya mahabaho
- sribhagavanuvaca kamyanam karmanam nyasam
- tyajyam dosavadityeke karma prahurmanisinah
- niscayam srnu me tatra
- yajnadanatapahkarma na tyajyam karyameva
- etanyapi tu karmani sangam
- niyatasya tu samnyasah karmano
- duhkhamityeva yatkarma kayaklesabhayattyajet sa
- karyamityeva yatkarma niyatam kriyatearjuna
- na dvestyakusalam karma kusale
- na hi dehabhrta sakyam
- anistamistam misram ca trividham
- pancaitani mahabaho karanani nibodha
- adhisthanam tatha karta karanam
- sariravanmanobhiryatkarma prarabhate narah nyayyam
- tatraivam sati kartaramatmanam kevalam
- yasya nahamkrto bhavo buddhiryasya
- jnanam jneyam parijnata trividha
- jnanam karma ca kartaca
- sarvabhutesu yenaikam bhavamavyayamiksate avibhaktam
- prthaktvena tu yajjnanam nanabhavanprthagvidhan
- yattu krtsnavadekasminkarye saktamahaitukam atattvarthavadalpam
- niyatam sangarahitamaragadvesatah krtam aphalaprepsuna
- yattu kamepsuna karma sahamkarena
- anubandham ksayam himsamanapeksya ca
- muktasangoanahamvadi dhrtyutsahasamanvitah siddhyasiddhyornirvikarah karta
- ragi karmaphalaprepsurlubdho himsatmakoasucih harsasokanvitah
- ayuktah prakrtah stabdhah satho
- buddherbhedam dhrtescaiva gunatastrividham srnu
- pravrttim ca nivrttim ca
- yaya dharmamadharmam ca karyam
- adharmam dharmamiti ya manyate
- dhrtya yaya dharayate manahpranendriyakriyah
- yaya tu dharmakamarthandhrtya dharayatearjuna
- yaya svapnam bhayam sokam
- sukham tvidanim trividham srnu
- yattadagre visamiva parinameamrtopamam tatsukham
- visayendriyasamyogadyattadagreamrtopamam pariname visamiva tatsukham
- yadagre canubandhe ca sukham
- na tadasti prthivyam va
- brahmanaksatriyavisam sudranam ca parantapa
- samo damastapah saucam ksantirarjavameva
- sauryam tejo dhrtirdaksyam yuddhe
- krsigauraksyavanijyam vaisyakarma svabhavajam paricaryatmakam
- sve sve karmanyabhiratah samsiddhim
- yatah pravrttirbhutanam yena sarvamidam
- sreyansvadharmo vigunah paradharmatsvanusthitat svabhavaniyatam
- sahajam karma kaunteya sadosamapi
- asaktabuddhih sarvatra jitatma vigatasprhah
- siddhim prapto yatha brahma
- buddhya visuddhaya yukto dhrtyatmanam
- viviktasevi laghvasi yatavakkayamanasah dhyanayogaparo
- ahamkaram balam darpam kamam
- brahmabhutah prasannatma na socati
- bhaktya mamabhijanati yavanyascasmi tattvatah
- sarvakarmanyapi sada kurvano madvyapasrayah
- cetasa sarvakarmani mayi samnyasya
- maccittah sarvadurgani matprasadattarisyasi atha
- yadahamkaramasritya na yotsya iti
- svabhavajena kaunteya nibaddhah svena
- isvarah sarvabhutanam hrddesearjuna tisthati
- tameva saranam gaccha sarvabhavena
- iti te jnanamakhyatam guhyadguhyataram
- sarvaguhyatamam bhuyah srnu me
- manmana bhava madbhakto madyaji
- sarvadharmanparityajya mamekam saranam vraja
- idam te natapaskaya nabhaktaya
- ya idam paramam guhyam
- na ca tasmanmanusyesu kascinme
- adhyesyate ca ya imam
- sraddhavananasuyasca srnuyadapi yo narah
- kaccidetacchrutam partha tvayaikagrena cetasa
- arjuna uvaca nasto mohah
- sanjaya uvaca ityaham vasudevasya
- vyasaprasadacchrutavanetadguhyamaham param yogam yogesvaratkrsnatsaksatkathayatah
- rajansamsmrtya samsmrtya samvadamimamadbhutam kesavarjunayoh
- tacca samsmrtya samsmrtya rupamatyadbhutam
- yatra yogesvarah krsno yatra
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam