Bhagavad Gita Chapter 18 Verse 69
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः | भविता न च मे तस्मादन्यः प्रियतरो भुवि ||१८-६९||
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||
Loading audio...
Word Meanings
na—no; cha—and; tasmāt—than them; manuṣhyeṣhu—amongst human beings; kaśhchit—anyone; me—to me; priya-kṛit-tamaḥ—more dear; bhavitā—will be; na—never; cha—and; me—to me; tasmāt—than them; anyaḥ—another; priya-taraḥ—dearer; bhuvi—on this earth