Bhagavad Gita Chapter 18 Verse 5
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५||
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||
Loading audio...
Word Meanings
yajña—sacrifice; dāna—charity; tapaḥ—penance; karma—actions; na—never; tyājyam—should be abandoned; kāryam eva—must certainly be performed; tat—that; yajñaḥ—sacrifice; dānam—charity; tapaḥ—penance; cha—and; eva—indeed; pāvanāni—purifying; manīṣhiṇām—for the wise