Bhagavad Gita Chapter 18 Verse 28

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः | विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||१८-२८||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

Loading audio...

Word Meanings

ayuktaḥ—undisciplined; prākṛitaḥ—vulgar; stabdhaḥ—obstinate; śhaṭhaḥ—cunning; naiṣhkṛitikaḥ—dishonest or vile; alasaḥ—slothful; viṣhādī—unhappy and morose; dīrgha-sūtrī—procrastinating; cha—and; kartā—performer; tāmasaḥ—in the mode of ignorance; uchyate—is said to be