Bhagavad Gita Chapter 18 Verse 40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः | सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||१८-४०||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||

Loading audio...

Word Meanings

na—no; tat—that; asti—exists; pṛithivyām—on earth; vā—or; divi—the higher celestial abodes; deveṣhu—amongst the celestial gods; vā—or; punaḥ—again; sattvam—existence; prakṛiti-jaiḥ—born of material nature; muktam—liberated; yat—that; ebhiḥ—from the influence of these; syāt—is; tribhiḥ—three; guṇaiḥ—modes of material nature