Bhagavad Gita Chapter 18 Verse 70

अध्येष्यते च य इमं धर्म्यं संवादमावयोः | ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||१८-७०||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||

Loading audio...

Word Meanings

adhyeṣhyate—study; cha—and; yaḥ—who; imam—this; dharmyam—sacred; saṁvādam—dialogue; āvayoḥ—of ours; jñāna—of knowledge; yajñena-tena—through the sacrifice of knowledge; aham—I; iṣhṭaḥ—worshipped; syām—shall be; iti—such; me—my; matiḥ—opinion