Bhagavad Gita Chapter 18 Verse 14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१८-१४||
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||
Loading audio...
Word Meanings
adhiṣhṭhānam—the body; tathā—also; kartā—the doer (soul); karaṇam—senses; cha—and; pṛithak-vidham—various kinds; vividhāḥ—many; cha—and; pṛithak—distinct; cheṣhṭāḥ—efforts; daivam—Divine Providence; cha eva atra—these certainly are (causes); pañchamam—the fifth