Bhagavad Gita Chapter 18 Verse 22
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||१८-२२||
yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||
Loading audio...
Word Meanings
yat—which; tu—but; kṛitsna-vat—as if it encompasses the whole; ekasmin—in single; kārye—action; saktam—engrossed; ahaitukam—without a reason; atattva-artha-vat—not based on truth; alpam—fragmental; cha—and; tat—that; tāmasam—in the mode of ignorance; udāhṛitam—is said to be