Bhagavad Gita Chapter 18 Verse 65

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||१८-६५||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||

Loading audio...

Word Meanings

mat-manāḥ—thinking of me; bhava—be; mat-bhaktaḥ—my devotee; mat-yājī—worship me; mām—to me; namaskuru—offer obeisance; mām—to me; eva—certainly; eṣhyasi—you will come; satyam—truly; te—to you; pratijāne—I promise; priyaḥ—dear; asi—you are; me—to me