Bhagavad Gita Chapter 18 Verse 21
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||१८-२१||
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||
Loading audio...
Word Meanings
pṛithaktvena—unconnected; tu—however; yat—which; jñānam—knowledge; nānā-bhāvān—manifold entities; pṛithak-vidhān—of diversity; vetti—consider; sarveṣhu—in all; bhūteṣhu—living entities; tat—that; jñānam—knowledge; viddhi—know; rājasam—in the mode of passion