Bhagavad Gita Chapter 18 Verse 54

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति | समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||१८-५४||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

Loading audio...

Word Meanings

brahma-bhūtaḥ—one situated in Brahman; prasanna-ātmā—mentally serene; na—neither; śhochati—grieving; na—nor; kāṅkṣhati—desiring; samaḥ—equitably disposed; sarveṣhu—toward all; bhūteṣhu—living beings; mat-bhaktim—devotion to me; labhate—attains; parām—supreme