Bhagavad Gita Chapter 18 Verse 12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् | भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१८-१२||
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||
Loading audio...
Word Meanings
aniṣhṭam—unpleasant; iṣhṭam—pleasant; miśhram—mixed; cha—and; tri-vidham—three-fold; karmaṇaḥ phalam—fruits of actions; bhavati—accrue; atyāginām—to those who are attached to persona reward; pretya—after death; na—not; tu—but; sanyāsinām—for the renouncers of actions; kvachit—ever