Bhagavad Gita Chapter 18 Verse 66
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||१८-६६||
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||
Loading audio...
Word Meanings
sarva-dharmān—all varieties of dharmas; parityajya—abandoning; mām—unto me; ekam—only; śharaṇam—take refuge; vraja—take; aham—I; tvām—you; sarva—all; pāpebhyaḥ—from sinful reactions; mokṣhayiṣhyāmi—shall liberate; mā—do not; śhuchaḥ—fear