Bhagavad Gita Chapter 18 Verse 16
तत्रैवं सति कर्तारमात्मानं केवलं तु यः | पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१८-१६||
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||
Loading audio...
Word Meanings
tatra—there; evam sati—in spite of this; kartāram—the doer; ātmānam—the soul; kevalam—only; tu—but; yaḥ—who; paśhyati—see; akṛita-buddhitvāt—with impure intellect; na—not; saḥ—they; paśhyati—see; durmatiḥ—foolish