Bhagavad Gita Chapter 18 Verse 78
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||
Loading audio...
Word Meanings
yatra—wherever; yoga-īśhvaraḥ—Shree Krishna, the Lord of Yog; kṛiṣhṇaḥ—Shree Krishna; yatra—wherever; pārthaḥ—Arjun, the son of Pritha; dhanuḥ-dharaḥ—the supreme archer; tatra—there; śhrīḥ—opulence; vijayaḥ—victory; bhūtiḥ—prosperity; dhruvā—unending; nītiḥ—righteousness; matiḥ mama—my opinion