Bhagavad Gita Chapter 18 Verse 2

श्रीभगवानुवाच | काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||१८-२||

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

Loading audio...

Word Meanings

śhrī-bhagavān uvācha—the Supreme Divine Personality said; kāmyānām—desireful; karmaṇām—of actions; nyāsam—giving up; sanyāsam—renunciation of actions; kavayaḥ—the learned; viduḥ—to understand; sarva—all; karma-phala—fruits of actions; tyāgam—renunciation of desires for enjoying the fruits of actions; prāhuḥ—declare; tyāgam—renunciation of desires for enjoying the fruits of actions; vichakṣhaṇāḥ—the wise