Bhagavad Gita Chapter 18 Verse 49

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः | नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||

Loading audio...

Word Meanings

asakta-buddhiḥ—those whose intellect is unattached; sarvatra—everywhere; jita-ātmā—who have mastered their mind; vigata-spṛihaḥ—free from desires; naiṣhkarmya-siddhim—state of actionlessness; paramām—highest; sanyāsena—by the practice of renunciation; adhigachchhati—attain