Bhagavad Gita Chapter 18 Verse 50

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||१८-५०||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||

Loading audio...

Word Meanings

siddhim—perfection; prāptaḥ—attained; yathā—how; brahma—Brahman; tathā—also; āpnoti—attain; nibodha—hear; me—from me; samāsena—briefly; eva—indeed; kaunteya—Arjun, the son of Kunti; niṣhṭhā—firmly fixed; jñānasya—of knowledge; yā—which; parā—transcendental