Bhagavad Gita Chapter 18 Verse 33

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||

Loading audio...

Word Meanings

dhṛityā—by determining; yayā—which; dhārayate—sustains; manaḥ—of the mind; prāṇa—life-airs; indriya—senses; kriyāḥ—activities; yogena—through Yog; avyabhichāriṇyā—with steadfastness; dhṛitiḥ—determination; sā—that; pārtha—Arjun, the son of Pritha; sāttvikī—in the mode of goodness