Bhagavad Gita Chapter 18 Verse 33
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||
Loading audio...
Word Meanings
dhṛityā—by determining; yayā—which; dhārayate—sustains; manaḥ—of the mind; prāṇa—life-airs; indriya—senses; kriyāḥ—activities; yogena—through Yog; avyabhichāriṇyā—with steadfastness; dhṛitiḥ—determination; sā—that; pārtha—Arjun, the son of Pritha; sāttvikī—in the mode of goodness