Bhagavad Gita Chapter 18 Verse 76

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||

Loading audio...

Word Meanings

rājan—King; sansmṛitya saṁsmṛitya—repeatedly recalling; saṁvādam—dialogue; imam—this; adbhutam—astonishing; keśhava-arjunayoḥ—between Lord Shree Krishna and Arjun; puṇyam—pious; hṛiṣhyāmi—I rejoice; cha—and; muhuḥ muhuḥ—repeatedly