Bhagavad Gita Chapter 18 Verse 15

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः | न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१८-१५||

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

Loading audio...

Word Meanings

śharīra-vāk-manobhiḥ—with body, speech, or mind; yat—which; karma—action; prārabhate—performs; naraḥ—a person; nyāyyam—proper; vā—or; viparītam—improper; vā—or; pañcha—five; ete—these; tasya—their; hetavaḥ—factors;