Bhagavad Gita Chapter 18 Verse 72

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ||१८-७२||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||

Loading audio...

Word Meanings

kachchit—whether; etat—this; śhrutam—heard; pārtha—Arjun, the son of Pritha; tvayā—by you; eka-agreṇa chetasā—with a concentrated mind; kachchit—whether; ajñāna—ignorance; sammohaḥ—delusion; pranaṣhṭaḥ—destroyed; te—your; dhanañjaya—Arjun, conqueror of wealth