Bhagavad Gita Chapter 18 Verse 48

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८||

sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||

Loading audio...

Word Meanings

saha-jam—born of one’s nature; karma—duty; kaunteya—Arjun, the son of Kunti; sa-doṣham—with defects; api—even if; na tyajet—one should not abandon; sarva-ārambhāḥ—all endeavors; hi—indeed; doṣheṇa—with evil; dhūmena—with smoke; agniḥ—fire; iva—as; āvṛitāḥ—veiled