Bhagavad Gita Chapter 18 Verse 41

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||

Loading audio...

Word Meanings

brāhmaṇa—of the priestly class; kṣhatriya—the warrior and administrative class; viśhām—the mercantile and farming class; śhūdrāṇām—of the worker class; cha—and; parantapa—Arjun, subduer of the enemies; karmāṇi—duties; pravibhaktāni—distributed; svabhāva-prabhavaiḥ-guṇaiḥ—work based on one’s nature and guṇas