Bhagavad Gita Chapter 18 Verse 7

नियतस्य तु संन्यासः कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||१८-७||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

Loading audio...

Word Meanings

niyatasya—of prescribed duties; tu—but; sanyāsaḥ—renunciation; karmaṇaḥ—actions; na—never; upapadyate—to be performed; mohāt—deluded; tasya—of that; parityāgaḥ—renunciation; tāmasaḥ—in the mode of ignorance; parikīrtitaḥ—has been declared