Bhagavad Gita Chapter 17 - Sraddhatraya Vibhaga Yoga
The seventeenth chapter of the Bhagavad Gita is Sraddhatraya Vibhaga Yoga. In this chapter, Krishna describes the three types of faith corresponding to the three modes of the material nature. Lord Krishna further reveals that it is the nature of faith that determines the quality of life and the character of living entities. Those who have faith in passion and ignorance perform actions that yield temporary, material results while those who have faith in goodness perform actions in accordance with scriptural instructions and hence their hearts get further purified.
Verses
- arjuna uvaca ye sastravidhimutsrjya
- sribhagavanuvaca trividha bhavati sraddha
- sattvanurupa sarvasya sraddha bhavati
- yajante sattvika devanyaksaraksamsi rajasah
- asastravihitam ghoram tapyante ye
- karsayantah sarirastham bhutagramamacetasah mam
- aharastvapi sarvasya trividho bhavati
- ayuhsattvabalarogyasukhapritivivardhanah rasyah snigdhah sthira
- katvamlalavanatyusnatiksnaruksavidahinah ahara rajasasyesta duhkhasokamayapradah
- yatayamam gatarasam puti paryusitam
- aphalanksibhiryajno vidhidrsto ya ijyate
- abhisandhaya tu phalam dambharthamapi
- vidhihinamasrstannam mantrahinamadaksinam sraddhavirahitam yajnam
- devadvijaguruprajnapujanam saucamarjavam brahmacaryamahimsa ca
- anudvegakaram vakyam satyam priyahitam
- manah prasadah saumyatvam maunamatmavinigrahah
- sraddhaya paraya taptam tapastattrividham
- satkaramanapujartham tapo dambhena caiva
- mudhagrahenatmano yatpidaya kriyate tapah
- datavyamiti yaddanam diyateanupakarine dese
- yattu pratyupakarartham phalamuddisya va
- adesakale yaddanamapatrebhyasca diyate asatkrtamavajnatam
- omtatsaditi nirdeso brahmanastrividhah smrtah
- tasmadomityudahrtya yajnadanatapahkriyah pravartante vidhanoktah
- tadityanabhisandhaya phalam yajnatapahkriyah danakriyasca
- sadbhave sadhubhave ca sadityetatprayujyate
- yajne tapasi dane ca
- asraddhaya hutam dattam tapastaptam
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam