Bhagavad Gita Chapter 17 - Sraddhatraya Vibhaga Yoga

The seventeenth chapter of the Bhagavad Gita is Sraddhatraya Vibhaga Yoga. In this chapter, Krishna describes the three types of faith corresponding to the three modes of the material nature. Lord Krishna further reveals that it is the nature of faith that determines the quality of life and the character of living entities. Those who have faith in passion and ignorance perform actions that yield temporary, material results while those who have faith in goodness perform actions in accordance with scriptural instructions and hence their hearts get further purified.

Verses

  1. arjuna uvaca ye sastravidhimutsrjya
  2. sribhagavanuvaca trividha bhavati sraddha
  3. sattvanurupa sarvasya sraddha bhavati
  4. yajante sattvika devanyaksaraksamsi rajasah
  5. asastravihitam ghoram tapyante ye
  6. karsayantah sarirastham bhutagramamacetasah mam
  7. aharastvapi sarvasya trividho bhavati
  8. ayuhsattvabalarogyasukhapritivivardhanah rasyah snigdhah sthira
  9. katvamlalavanatyusnatiksnaruksavidahinah ahara rajasasyesta duhkhasokamayapradah
  10. yatayamam gatarasam puti paryusitam
  11. aphalanksibhiryajno vidhidrsto ya ijyate
  12. abhisandhaya tu phalam dambharthamapi
  13. vidhihinamasrstannam mantrahinamadaksinam sraddhavirahitam yajnam
  14. devadvijaguruprajnapujanam saucamarjavam brahmacaryamahimsa ca
  15. anudvegakaram vakyam satyam priyahitam
  16. manah prasadah saumyatvam maunamatmavinigrahah
  17. sraddhaya paraya taptam tapastattrividham
  18. satkaramanapujartham tapo dambhena caiva
  19. mudhagrahenatmano yatpidaya kriyate tapah
  20. datavyamiti yaddanam diyateanupakarine dese
  21. yattu pratyupakarartham phalamuddisya va
  22. adesakale yaddanamapatrebhyasca diyate asatkrtamavajnatam
  23. omtatsaditi nirdeso brahmanastrividhah smrtah
  24. tasmadomityudahrtya yajnadanatapahkriyah pravartante vidhanoktah
  25. tadityanabhisandhaya phalam yajnatapahkriyah danakriyasca
  26. sadbhave sadhubhave ca sadityetatprayujyate
  27. yajne tapasi dane ca
  28. asraddhaya hutam dattam tapastaptam
  29. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam