Bhagavad Gita Chapter 17 Verse 9

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||

Loading audio...

Word Meanings

kaṭu—bitter; amla—sour; lavaṇa—salty; ati-uṣhṇa—very hot; tīkṣhṇa—pungent; rūkṣha—dry; vidāhinaḥ—chiliful; āhārāḥ—food; rājasasya—to persons in the mode of passion; iṣhṭāḥ—dear; duḥkha—pain; śhoka—grief; āmaya—disease; pradāḥ—produce