Bhagavad Gita Chapter 17 Verse 10

यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१७-१०||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||

Loading audio...

Word Meanings

yāta-yāmam—stale foods; gata-rasam—tasteless; pūti—putrid; paryuṣhitam—polluted; cha—and; yat—which; uchchhiṣhṭam—left over; api—also; cha—and; amedhyam—impure; bhojanam—foods; tāmasa—to persons in the mode of ignorance; priyam—dear