Bhagavad Gita Chapter 17 Verse 6

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः | मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||१७-६||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||

Loading audio...

Word Meanings

karṣhayantaḥ—torment; śharīra-stham—within the body; bhūta-grāmam—elements of the body; achetasaḥ—senseless; mām—me; cha—and; eva—even; antaḥ—within; śharīra-stham—dwelling in the body; tān—them; viddhi—know; āsura-niśhchayān—of demoniacal resolves