Bhagavad Gita Chapter 17 Verse 25

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः | दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||१७-२५||

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||

Loading audio...

Word Meanings

tat—the syllable Tat; iti—thus; anabhisandhāya—without desiring; phalam—fruitive rewards; yajña—sacrifice; tapaḥ—austerity; kriyāḥ—acts; dāna—charity; kriyāḥ—acts; cha—and; vividhāḥ—various; kriyante—are done; mokṣha-kāṅkṣhibhiḥ—by seekers of freedom from material entanglements