Bhagavad Gita Chapter 17 Verse 24

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||१७-२४||

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||

Loading audio...

Word Meanings

tasmāt—therefore; om—sacred syllable om; iti—thus; udāhṛitya—by uttering; yajña—sacrifice; dāna—charity; tapaḥ—penance; kriyāḥ—performing; pravartante—begin; vidhāna-uktāḥ—according to the prescriptions of Vedic injunctions; satatam—always; brahma-vādinām—expounders of the Vedas