Bhagavad Gita Chapter 17 Verse 27

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||१७-२७||

yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||

Loading audio...

Word Meanings

yajñe—in sacrifice; tapasi—in penance; dāne—in charity; cha—and; sthitiḥ—established in steadiness; sat—the syllable Sat; iti—thus; cha—and; uchyate—is pronounced; karma—action; cha—and; eva—indeed; tat-arthīyam—for such purposes; sat—the syllable Sat; iti—thus; eva—indeed; abhidhīyate—is described