Bhagavad Gita Chapter 17 Verse 22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||१७-२२||

adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||

Loading audio...

Word Meanings

adeśha—at the wrong place; kāle—at the wrong time; yat—which; dānam—charity; apātrebhyaḥ—to unworthy persons; cha—and; dīyate—is given; asat-kṛitam—without respect; avajñātam—with contempt; tat—that; tāmasam—of the nature of nescience; udāhṛitam—is held to be