Bhagavad Gita Chapter 17 Verse 28
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||१७-२८||
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||
Loading audio...
Word Meanings
aśhraddhayā—without faith; hutam—sacrifice; dattam—charity; tapaḥ—penance; taptam—practiced; kṛitam—done; cha—and; yat—which; asat—perishable; iti—thus; uchyate—are termed as; pārtha—Arjun, the son of Pritha; na—not; cha—and; tat—that; pretya—in the next world; na u—not; iha—in this world