Bhagavad Gita Chapter 17 Verse 2

श्रीभगवानुवाच | त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||

Loading audio...

Word Meanings

śhrī-bhagavān uvācha—the Supreme Personality said; tri-vidhā—of three kinds; bhavati—is; śhraddhā—faith; dehinām—embodied beings; sā—which; sva-bhāva-jā—born of one’s innate nature; sāttvikī—of the mode of goodness; rājasī—of the mode of passion; cha—and; eva—certainly; tāmasī—of the mode of ignorance; cha—and; iti—thus; tām—about this; śhṛiṇu—hear