Bhagavad Gita Chapter 17 Verse 26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||१७-२६||
sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||
Loading audio...
Word Meanings
sat-bhāve—with the intention of eternal existence and goodness; sādhu-bhāve—with auspicious intention; cha—also; sat—the syllable Sat; iti—thus; etat—this; prayujyate—is used; praśhaste—auspicious; karmaṇi—action; tathā—also; sat-śhabdaḥ—the word “Sat”; pārtha—Arjun, the son of Pritha; yujyate—is used;