Bhagavad Gita Chapter 17 Verse 8
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८||
āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||
Loading audio...
Word Meanings
āyuḥ sattva—which promote longevity; bala—strength; ārogya—health; sukha—happiness; prīti—satisfaction; vivardhanāḥ—increase; rasyāḥ—juicy; snigdhāḥ—succulent; sthirāḥ—nourishing; hṛidyāḥ—pleasing to the heart; āhārāḥ—food; sāttvika-priyāḥ—dear to those in the mode of goodness