Bhagavad Gita Chapter 11 - Vishwaroopa Darshana Yoga
The eleventh chapter of the Bhagavad Gita is Vishwaroopa Darshana Yoga. In this chapter, Arjuna requests Krishna to reveal His Universal Cosmic Form that encompasses all the universes, the entire existence. Arjuna is granted divine vision to be able to see the entirety of creation in the body of the Supreme Lord Krishna.
Verses
- arjuna uvaca madanugrahaya paramam
- bhavapyayau hi bhutanam srutau
- evametadyathattha tvamatmanam paramesvara drastumicchami
- manyase yadi tacchakyam maya
- sribhagavanuvaca pasya me partha
- pasyadityanvasunrudranasvinau marutastatha bahunyadrstapurvani pasyascaryani
- ihaikastham jagatkrtsnam pasyadya sacaracaram
- na tu mam sakyase
- sanjaya uvaca evamuktva tato
- anekavaktranayanamanekadbhutadarsanam anekadivyabharanam divyanekodyatayudham 1110
- divyamalyambaradharam divyagandhanulepanam sarvascaryamayam devamanantam
- divi suryasahasrasya bhavedyugapadutthita yadi
- tatraikastham jagatkrtsnam pravibhaktamanekadha apasyaddevadevasya
- tatah sa vismayavisto hrstaroma
- arjuna uvaca pasyami devamstava
- anekabahudaravaktranetram pasyami tvam sarvatoanantarupam
- kiritinam gadinam cakrinam ca
- tvamaksaram paramam veditavyam tvamasya
- anadimadhyantamanantaviryam anantabahum sasisuryanetram pasyami
- dyavaprthivyoridamantaram hi vyaptam tvayaikena
- ami hi tvam surasangha
- rudraditya vasavo ye ca
- rupam mahatte bahuvaktranetram mahabaho
- nabhahsprsam diptamanekavarnam vyattananam diptavisalanetram
- damstrakaralani ca te mukhani
- ami ca tvam dhrtarastrasya
- vaktrani te tvaramana visanti
- yatha nadinam bahavoambuvegah samudramevabhimukha
- yatha pradiptam jvalanam patanga
- lelihyase grasamanah samantal lokansamagranvadanairjvaladbhih
- akhyahi me ko bhavanugrarupo
- sribhagavanuvaca kaloasmi lokaksayakrtpravrddho lokansamahartumiha
- tasmattvamuttistha yaso labhasva jitva
- dronam ca bhismam ca
- sanjaya uvaca etacchrutva vacanam
- arjuna uvaca sthane hrsikesa
- kasmacca te na nameranmahatman
- tvamadidevah purusah puranasa tvamasya
- vayuryamoagnirvarunah sasankah prajapatistvam prapitamahasca
- namah purastadatha prsthataste namoastu
- sakheti matva prasabham yaduktam
- yaccavahasarthamasatkrtoasi viharasayyasanabhojanesu ekoathavapyacyuta tatsamaksam
- pitasi lokasya caracarasya tvamasya
- tasmatpranamya pranidhaya kayam prasadaye
- adrstapurvam hrsitoasmi drstva bhayena
- kiritinam gadinam cakrahastam icchami
- sribhagavanuvaca maya prasannena tavarjunedam
- na vedayajnadhyayanairna danaira na
- ma te vyatha ma
- sanjaya uvaca ityarjunam vasudevastathoktva
- arjuna uvaca drstvedam manusam
- sribhagavanuvaca sudurdarsamidam rupam drstavanasi
- naham vedairna tapasa na
- bhaktya tvananyaya sakya ahamevamvidhoarjuna
- matkarmakrnmatparamo madbhaktah sangavarjitah nirvairah
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam