Bhagavad Gita Chapter 11 Verse 35
सञ्जय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||११-३५||
sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||
Loading audio...
Word Meanings
sañjayaḥ uvācha—Sanjay said; etat—thus; śhrutvā—hearing; vachanam—words; keśhavasya—of Shree Krishna; kṛita-añjaliḥ—with joined palms; vepamānaḥ—trembling; kirītī—the crowned one, Arjun; namaskṛitvā—with palms joined; bhūyaḥ—again; eva—indeed; āha—spoke; kṛiṣhṇam—to Shree Krishna; sa-gadgadam—in a faltering voice; bhīta-bhītaḥ—overwhelmed with fear; praṇamya—bowed down