Bhagavad Gita Chapter 11 Verse 44

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ||११-४४||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||

Loading audio...

Word Meanings

tasmāt—therefore; praṇamya—bowing down; praṇidhāya—prostrating; kāyam—the body; prasādaye—to implore grace; tvām—your; aham—I; īśham—the Supreme Lord; īḍyam—adorable; pitā—father; iva—as; putrasya—with a son; sakhā—friend; iva—as; sakhyuḥ—with a friend; priyaḥ—a lover; priyāyāḥ—with the beloved; arhasi—you should; deva—Lord; soḍhum—forgive