Bhagavad Gita Chapter 11 Verse 14

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः | प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||

Loading audio...

Word Meanings

tataḥ—then; saḥ—he; vismaya-āviṣhṭaḥ—full of wonder; hṛiṣhṭa-romā—with hair standing on end; dhanañjayaḥ—Arjun, the conqueror of wealth; praṇamya—bow down; śhirasā—with (his) head; devam—the Lord; kṛita-añjaliḥ—with folded hands; abhāṣhata—he addressed