Bhagavad Gita Chapter 11 Verse 39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ||११-३९||
vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||
Loading audio...
Word Meanings
vāyuḥ—the god of wind; yamaḥ—the god of death; agniḥ—the god of fire; varuṇaḥ—the god of water; śhaśha-aṅkaḥ—the moon-God; prajāpatiḥ—Brahma; tvam—you; prapitāmahaḥ—the great-grandfather; cha—and; namaḥ—my salutations; namaḥ—my salutations; te—unto you; astu—let there be; sahasra-kṛitvaḥ—a thousand times; punaḥ cha—and again; bhūyaḥ—again; api—also; namaḥ—(offering) my salutations; namaḥ te—offering my salutations unto you