Bhagavad Gita Chapter 11 Verse 5
श्रीभगवानुवाच | पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५||
śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||
Loading audio...
Word Meanings
śhrī-bhagavān uvācha—the Supreme Lord said; paśhya—behold; me—my; pārtha—Arjun, the son of Pritha; rūpāṇi—forms; śhataśhaḥ—by the hundreds; atha—and; sahasraśhaḥ—thousands; nānā-vidhāni—various; divyāni—divine; nānā—various; varṇa—colors; ākṛitīni—shapes; cha—and