Bhagavad Gita Chapter 11 Verse 26
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ||११-२६||
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||
Word Meanings
amī—these; cha—and; tvām—you; dhṛitarāśhtrasya—of Dhritarashtra; putrāḥ—sons; sarve—all; saha—with; eva—even; avani-pāla—their allied kings; sanghaiḥ—assembly; bhīṣhmaḥ—Bheeshma; droṇaḥ—Dronacharya; sūta-putraḥ—Karna; tathā—and also; asau—this; saha—with; asmadīyaiḥ—from our side; api—also; yodha-mukhyaiḥ—generals; vaktrāṇi—mouths; te—your; tvaramāṇāḥ—rushing; viśhanti—enter; danṣhṭrā—teeth; karālāni—terrible; bhayānakāni—fearsome; kechit—some; vilagnāḥ—getting stuck; daśhana-antareṣhu—between the teeth; sandṛiśhyante—are seen; chūrṇitaiḥ—getting smashed; uttama-aṅgaiḥ—heads