Bhagavad Gita Chapter 11 Verse 40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व | अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||
namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||
Loading audio...
Word Meanings
namaḥ—offering salutations; purastāt—from the front; atha—and; pṛiṣhṭhataḥ—the rear; te—to you; namaḥ astu—I offer my salutations; te—to you; sarvataḥ—from all sides; eva—indeed; sarva—all; ananta-vīrya—infinite power; amita-vikramaḥ—infinite valor and might; tvam—you; sarvam—everything; samāpnoṣhi—pervade; tataḥ—thus; asi—(you) are; sarvaḥ—everything