Bhagavad Gita Chapter 11 Verse 15
अर्जुन उवाच | पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् | ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५||
arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||
Loading audio...
Word Meanings
arjunaḥ uvācha—Arjun said; paśhyāmi—I behold; devān—all the gods; tava—your; deva—Lord; dehe—within the body; sarvān—all; tathā—as well as; bhūta viśheṣha-saṅghān—hosts of different beings; brahmāṇam—Lord Brahma; īśham—Shiv; kamala-āsana-stham—seated on the lotus flower; ṛiṣhīn—sages; cha—and; sarvān—all; uragān—serpents; cha—and; divyān—divine