Bhagavad Gita Chapter 11 Verse 27
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||११-२७||
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||
Loading audio...
Word Meanings
vaktrāṇi—mouths; te—Your; tvaramāṇāḥ—fearful; viśanti—entering; daṁṣṭrā—teeth; karālāni—terrible; bhayānakāni—very fearful; kecit—some of them; vilagnāḥ—being attacked; daśanāntareṣu—between the teeth; sandṛśyante—being seen; cūrṇitaiḥ—smashed; uttama-aṅgaiḥ—by the head