Bhagavad Gita Chapter 11 Verse 50

सञ्जय उवाच | इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ||११-५०||

sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||

Loading audio...

Word Meanings

sañjayaḥ uvācha—Sanjay said; iti—thus; arjunam—to Arjun; vāsudevaḥ—Krishna, the son of Vasudev; tathā—in that way; uktvā—having spoken; svakam—his personal; rūpam—form; darśhayām āsa—displayed; bhūyaḥ—again; āśhvāsayām āsa—consoled; cha—and; bhītam—frightened; enam—him; bhūtvā—becoming; punaḥ—again; saumya-vapuḥ—the gentle (two-armed) form; mahā-ātmā—the compassionate