Bhagavad Gita Chapter 11 Verse 28

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति | तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ||११-२८||

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||

Loading audio...

Word Meanings

yathā—as; nadīnām—of the rivers; bahavaḥ—many; ambu-vegāḥ—water waves; samudram—the ocean; eva—indeed; abhimukhāḥ—toward; dravanti—flowing rapidly; tathā—similarly; tava—your; amī—these; nara-loka-vīrāḥ—kings of human society; viśhanti—enter; vaktrāṇi—mouths; abhivijvalanti—blazing;