Bhagavad Gita Chapter 1 - Arjuna Visada Yoga
The first chapter of the Bhagavad Gita - Arjuna Vishada Yoga introduces the setup, the setting, the characters and the circumstances that led to the epic battle of Mahabharata, fought between the Pandavas and the Kauravas. It outlines the reasons that led to the revelation of the of Bhagavad Gita. As both armies stand ready for the battle, the mighty warrior Arjuna, on observing the warriors on both sides becomes increasingly sad and depressed due to the fear of losing his relatives and friends and the consequent sins attributed to killing his own relatives. So, he surrenders to Lord Krishna, seeking a solution. Thus, follows the wisdom of the Bhagavad Gita.
Verses
- dhrtarastra uvaca dharmaksetre kuruksetre
- sanjaya uvaca drstva tu
- pasyaitam panduputranamacarya mahatim camum
- atra sura mahesvasa bhimarjunasama
- dhrstaketuscekitanah kasirajasca viryavan purujitkuntibhojasca
- yudhamanyusca vikranta uttamaujasca viryavan
- asmakam tu visista ye
- bhavanbhismasca karnasca krpasca samitinjayah
- anye ca bahavah sura
- aparyaptam tadasmakam balam bhismabhiraksitam
- ayanesu ca sarvesu yathabhagamavasthitah
- tasya sanjanayanharsam kuruvrddhah pitamahah
- tatah sankhasca bheryasca panavanakagomukhah
- tatah svetairhayairyukte mahati syandane
- pancajanyam hrsikeso devadattam dhananjayah
- anantavijayam raja kuntiputro yudhisthirah
- kasyasca paramesvasah sikhandi ca
- drupado draupadeyasca sarvasah prthivipate
- sa ghoso dhartarastranam hrdayani
- atha vyavasthitandrstva dhartarastran kapidhvajah
- hrsikesam tada vakyamidamaha mahipate
- yavadetannirikseaham yoddhukamanavasthitan kairmaya saha
- yotsyamananavekseaham ya eteatra samagatah
- sanjaya uvaca evamukto hrsikeso
- bhismadronapramukhatah sarvesam ca mahiksitam
- tatrapasyatsthitanparthah pitrnatha pitamahan acaryanmatulanbhratrnputranpautransakhimstatha
- svasuransuhrdascaiva senayorubhayorapi tansamiksya sa
- krpaya parayavisto visidannidamabravit arjuna
- sidanti mama gatrani mukham
- gandivam sramsate hastattvakcaiva paridahyate
- nimittani ca pasyami viparitani
- na kankse vijayam krsna
- yesamarthe kanksitam no rajyam
- acaryah pitarah putrastathaiva ca
- etanna hantumicchami ghnatoapi madhusudana
- nihatya dhartarastrannah ka pritih
- tasmannarha vayam hantum dhartarastransvabandhavan
- yadyapyete na pasyanti lobhopahatacetasah
- katham na jneyamasmabhih papadasmannivartitum
- kulaksaye pranasyanti kuladharmah sanatanah
- adharmabhibhavatkrsna pradusyanti kulastriyah strisu
- sankaro narakayaiva kulaghnanam kulasya
- dosairetaih kulaghnanam varnasankarakarakaih utsadyante
- utsannakuladharmanam manusyanam janardana narake
- aho bata mahatpapam kartum
- yadi mamapratikaramasastram sastrapanayah dhartarastra
- sanjaya uvaca evamuktvarjunah sankhye
- om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam