Bhagavad Gita Chapter 1 - Arjuna Visada Yoga

The first chapter of the Bhagavad Gita - Arjuna Vishada Yoga introduces the setup, the setting, the characters and the circumstances that led to the epic battle of Mahabharata, fought between the Pandavas and the Kauravas. It outlines the reasons that led to the revelation of the of Bhagavad Gita. As both armies stand ready for the battle, the mighty warrior Arjuna, on observing the warriors on both sides becomes increasingly sad and depressed due to the fear of losing his relatives and friends and the consequent sins attributed to killing his own relatives. So, he surrenders to Lord Krishna, seeking a solution. Thus, follows the wisdom of the Bhagavad Gita.

Verses

  1. dhrtarastra uvaca dharmaksetre kuruksetre
  2. sanjaya uvaca drstva tu
  3. pasyaitam panduputranamacarya mahatim camum
  4. atra sura mahesvasa bhimarjunasama
  5. dhrstaketuscekitanah kasirajasca viryavan purujitkuntibhojasca
  6. yudhamanyusca vikranta uttamaujasca viryavan
  7. asmakam tu visista ye
  8. bhavanbhismasca karnasca krpasca samitinjayah
  9. anye ca bahavah sura
  10. aparyaptam tadasmakam balam bhismabhiraksitam
  11. ayanesu ca sarvesu yathabhagamavasthitah
  12. tasya sanjanayanharsam kuruvrddhah pitamahah
  13. tatah sankhasca bheryasca panavanakagomukhah
  14. tatah svetairhayairyukte mahati syandane
  15. pancajanyam hrsikeso devadattam dhananjayah
  16. anantavijayam raja kuntiputro yudhisthirah
  17. kasyasca paramesvasah sikhandi ca
  18. drupado draupadeyasca sarvasah prthivipate
  19. sa ghoso dhartarastranam hrdayani
  20. atha vyavasthitandrstva dhartarastran kapidhvajah
  21. hrsikesam tada vakyamidamaha mahipate
  22. yavadetannirikseaham yoddhukamanavasthitan kairmaya saha
  23. yotsyamananavekseaham ya eteatra samagatah
  24. sanjaya uvaca evamukto hrsikeso
  25. bhismadronapramukhatah sarvesam ca mahiksitam
  26. tatrapasyatsthitanparthah pitrnatha pitamahan acaryanmatulanbhratrnputranpautransakhimstatha
  27. svasuransuhrdascaiva senayorubhayorapi tansamiksya sa
  28. krpaya parayavisto visidannidamabravit arjuna
  29. sidanti mama gatrani mukham
  30. gandivam sramsate hastattvakcaiva paridahyate
  31. nimittani ca pasyami viparitani
  32. na kankse vijayam krsna
  33. yesamarthe kanksitam no rajyam
  34. acaryah pitarah putrastathaiva ca
  35. etanna hantumicchami ghnatoapi madhusudana
  36. nihatya dhartarastrannah ka pritih
  37. tasmannarha vayam hantum dhartarastransvabandhavan
  38. yadyapyete na pasyanti lobhopahatacetasah
  39. katham na jneyamasmabhih papadasmannivartitum
  40. kulaksaye pranasyanti kuladharmah sanatanah
  41. adharmabhibhavatkrsna pradusyanti kulastriyah strisu
  42. sankaro narakayaiva kulaghnanam kulasya
  43. dosairetaih kulaghnanam varnasankarakarakaih utsadyante
  44. utsannakuladharmanam manusyanam janardana narake
  45. aho bata mahatpapam kartum
  46. yadi mamapratikaramasastram sastrapanayah dhartarastra
  47. sanjaya uvaca evamuktvarjunah sankhye
  48. om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam